श्रीश्री १०८ स्वामी संतदासजी काठिया बाबाजी महाराज

श्रीश्री १०८ स्वामी संतदासजी काठिया बाबाजी महाराज

श्रीश्रीसंतदासाष्टकम् 

ब्रह्मणे संतदासाय विशुद्धाये महात्मने।
आचार्याय मुनीन्द्राय ब्रजविदेहिने नमः ।। १ ।।

द्वैताद्वैतप्रवक्त्रे च श्रीनिम्बार्कानुगामिने ।
पारङ्गताय शास्त्राणां विद्यानां निधये नमः ।। २ ।।

नम: प्रशांतरूपाय भक्तिमुक्तिप्रदायिने ।
कलौ पूतावताराय पतितोद्धारिणे नमः ।। ३ ।।

नमस्ते निर्विकाराय स्वरूपानन्दरूपिणे ।
ब्रह्मभूतस्वरूपाय सर्वभूतात्मने नमः ।। ४ ।।

सर्वपापप्रणाशाय यमपाशापहारिणे ।
सर्वभूतनिवासाय स्वात्मारामाय ते नमः ।। ५ ।।

श्रीरामदासशिष्याय कृष्णपदविहारिणे ।
स्वानन्दपरिपूर्णाय नमो विज्ञानमूर्तये ।। ६ ।।

क्रीड़ा संदृश्यते येन कृष्णस्य परमात्मनः ।।
वृन्दावननिवासाय संतदासाय ते नमः ।। ७ ।।

स्वस्थाने स्थापिता येन साधुसेवा कलौ युगे।
प्रणमामो वयं नित्यं संतदासं तमन्वहम् ।। ८ ।।

गुर्वष्टकमिदं स्तोत्रं प्रेमदासेन भाषितम् ।।
श्रद्धया प्रपठन् नित्यं प्रयाति परमां गतिम् ।।

तस्य क्वापि भयं नास्ति तम: सूर्योदये यथा ।
त्रिसंध्यं यः पठेत् स्तोत्रं स भक्तिं लभते पराम् ।।
इति प्रेमदासेन कृतं संतदासाष्टकम् समाप्तम् ।।

CONTINUE READING
Share this post
Come2theweb