गुरु-वन्दना

गुरु-वन्दना

ॐ ध्यायेच्छिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम्।
श्वेताम्बरपरिधानं श्वेतमाल्यानुलेपनम्।।

वराभयकरं शान्तं करुणामयविग्रहम्।
स्मेराननं सुप्रसन्नं साधकाभीष्टदायकम्।।

हृद्यम्बुजे कर्णिकामध्यस्थं सिंहासने संस्थितदिव्यमूर्तिम्।
ध्यायेत् गुरुं चंद्रकलावतंसं सच्चित् सुखाभीष्टवरप्रदानम्।।

तरुणादित्यसङ्काशं तेजोबिम्बं महाप्रभम्।
अनन्तानन्तमहिम सागरं शशिशेखरम्।

महासूक्ष्मं भास्कराङ्गं तेजोराशिं जगद्गुरुम्।
महाशुक्लाम्बराब्जस्थं द्विनेत्रं द्विभुजं गुरुम्।।

आत्मोपलब्धिविषयं तेजसे शुक्लवाससम्।
आज्ञाचक्रोर्द्धनिकरं कारणंच सतां सुखम्।।

धर्मार्थकाममोक्षाङ्गं वराभयकरं विभुम्।
प्रफुल्लकमलारूढं सर्वज्ञं जगदीश्वरम्।।

अंत्यप्रकाशचपलं वनमाला विभूषितम्।
रत्नालंकारभूषाढ्यं देवदेवं भजाम्हम्।।

आनन्दमानन्दकरं प्रसन्नं ज्ञानस्वरूपम्।
निजबोधयुक्तं योगीन्द्रमीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं भजामि।।

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम्।
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्।।

एकं नित्यं विमलमचलं सर्वधी साक्षीभूतम् ।
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि।।

कृमिकीट भस्म विष्ठा दुर्गंध मलमूत्रकम्।
श्लेष्म-रक्त-त्वचं मांसं तनुऋत्थं वरानने।।

संसार वृक्षमारूढा पतन्ति नरकार्णवे।
येनोद्धृतमिदं विश्वं तस्मै श्रीगुरवे नमः ।।

अज्ञानतिमिरान्धस्य ज्ञानांजनशलाकया।
चक्षुरुन्मिलितं येन तस्मै श्रीगुरवे नमः ।।

अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ।।

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवोमहेश्वरः।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ।।

सर्वश्रुति शिरोरत्न विराजित पदाम्बुजम्।
वेदात्माम्बुज सूर्यो य तस्मै श्रीगुरवे नमः ।।

स्थावरं जङ्गमं व्याप्तं यत्किंचित् सचराचरम्।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ।।।

चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराचरम्।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ।।

चैतन्यं शश्वतं शान्तं व्योमातीतं निरञ्जनम्।
बिन्दुनाद कलातीतं तस्मै श्रीगुरवे नमः ।।

यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम्।
स एव सर्वसम्पन्न: तस्मै श्रीगुरवे नमः ।।

स्थावरं निर्मलं शान्तं जङ्गमं स्थिरमेव च।
व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ।।

ज्ञानशक्ति समारूढं तत्त्वमाला विभूषितम्।
भक्तिमुक्ति प्रदातारं तस्मै श्रीगुरवे नमः ।।

अनेकजन्मसंप्राप्त कर्मबंध विदाहिने।
आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ।।

शोषणं भवसिन्धोश्च ज्ञापनं सारसम्पदाम्।।
गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ।।

न गुरोरधिकं तत्वं न गुरोरधिकं तपः।
तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः ।।

मन्नाथ: श्रीजगन्नाथो मद्गुरु: श्रीजगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ।।

मत्प्राणा: श्रीगुरोप्राणा: मद्देहो गुरुमंदिरम्।
पुर्णमन्तर्बहिर्येन तस्मै श्रीगुरवे नमः ।।

गुरुरादिरनादिश्च गुरुः परं दैवतम्।।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ।।

ध्यानमूलं गुरोर्मूर्ति: पूजामूलं गुरोः पदम्।
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा।।

वन्देऽहं सच्चिदानन्दं भेदातीतं जगद्गुरुम्।
नित्यं पूर्णं निराकारं निर्गुणं सर्वसंस्थितम्।।

परात्परतरं ध्येयं नित्यमानन्दकारकम्।
हृदयाकाशमध्यस्थं शुद्ध-स्फटिकसन्निभम्।।

नित्यं शुद्धं निराभासं निर्विकारं निरञ्जनम्।
नित्यबोधं चिदानन्दं गुरुर्ब्रह्मं नमाम्हम्।।

मन्त्रः सत्यं पूजा सत्यं सत्यं देवोनिरञ्जनः।
गुरोर्वाक्यं सदा सत्यं सत्यमेव परं पदम्।।

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च।
जगद्धिताय कृष्णाय गोविंदाय नमो नमः ।।

हे कृष्ण करुणासिंधो दीनबंधो जगत्पते ।
गोपेश गोपीकाकान्त राधाकान्त नमोस्तुते।।

कृष्णाय वासुदेवाय हरये परमात्मने।
प्रणतक्लेशनाशाय गोविंदाय नमो नमः ।।

नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम।
नमस्ते सर्वलोकात्मन् नमस्ते तिग्मचक्रिणे।।

ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः।।
रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये।।

सर्वभूतेषु सर्वात्मन् या शक्तिरपरा तव।
गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर।।

यातीता गोचरा वाचां मनसाञ्चाविशेषणा।
ज्ञानिज्ञानपरिच्छेद्या तां वन्दे चेश्वरीं पराम्।।

ॐ नमो वासुदेवाय तस्मै भगवते सदा।
व्यातिरिक्तं न यस्यास्ति व्यातिरिक्तोऽखिलस्य यः ।।

नमोऽस्तु विष्णवे तस्मै यस्याभिन्नमिदं जगत्।
ध्येयः स जगतामाद्यः प्रसीदतु ममाव्ययः ।।

नमोऽस्तु विष्णवे तस्मै नमस्तस्मै पुनः पुनः ।।
यत्र सर्वं यतः सर्वं य: सर्वं सर्वसंश्रयः ।।

ॐ गुरोः कृपाहि केवलम्।
ॐ गुरोः कृपाहि केवलम्।

ॐ गुरोः कृपाहि केवलम्।

CONTINUE READING
Share this post
Come2theweb