काठिया बाबा श्रीश्री १०८ स्वामी कृष्णदासजी महाराज

काठिया बाबा श्रीश्री १०८ स्वामी कृष्णदासजी महाराज

ॐ श्री गुरवे नमः

श्रीश्रीमद्‌गुरुस्तोत्रम्‌

सच्चिदानंदस्वरूपाय परमात्मस्वरूपिणे।
सर्वदेवादिदेवाय श्रीकृष्णदासाय ते नमः॥(१)

चंदनोक्षितसर्वांगाय काष्ठकौपीनधारिणे।
कोटिसूर्यप्रभानने श्रीकृष्णदासाय ते नमः॥(२)

श्रीप्रेमदासशिष्याय सनकादिककुलभूषणे।
अद्वितीयाय मद्‌गुरवे  श्रीकृष्णदासाय ते नमः॥(३)

आर्तजीवहितार्थाय       नरावतारधारिणे।
मुक्तिसेतुस्वरूपाय   श्रीकृष्णदासाय ते नमः॥(४)

ज्ञानभक्तिपरिपूर्णाय अनंतसुखाभिवर्षिणे।
सर्वशास्त्रपारंगताय श्रीकृष्णदासाय ते नमः॥(५)

सर्वविघ्नविनाशाय       सर्वपातकनाशिने।
नमः प्रपन्नपालाय श्रीकृष्णदासाय ते नमः॥(६)

अनंतानादिनित्याय   प्रभवे    सर्वव्यापिने।
सर्वविद्यातपोमूलाय  श्रीकृष्णदासाय ते  नमः॥(७)

नित्यानंदनिमग्नाय सर्वगुणकर्मसाक्षिणे।
शांतायात्मरामाय श्रीकृष्णदासाय ते नमः॥(८)

सर्वेशाय सर्वाराध्याय भगवते ब्रह्मरुपिणे।
नमो वैकुंठनाथाय श्रीकृष्णदासाय ते नमः॥(९)

कृष्णतत्त्वप्रबुद्धाय कृष्णभक्तिप्रदायिने।
नमो वै कृष्णरूपाय श्रीकृष्णदासाय ते नमः॥(१०)

इति केशवदासेन कृतं श्रीमद्गुरु स्तोत्रं समाप्तम्।

 

काठिया बाबा श्रीश्रीकृष्णदासलीलामृतम्‌

स्वातीनक्षत्रे तुलाराशौ  गंगातटे  राजमहले  अवतरितः।
आश्विनमासे शुक्लपक्षे द्वितीयातिथौ च शनिवारे भूमिष्ठः॥

सहोदराणां सर्वकनिष्ठः कृष्णानंद-सिंह इति नामकरणं जातम्‌।
बाल्यकाले चपलचित्तः गंगातटचारुविहारः च स्वबंधुनायकः॥(१)

 

भीष्मजननीस्वजननीसमज्ञातः सानन्दंसुरनदीस्रोतेस्नातः।
कृतिछात्रः सुदक्षक्रीडकः मातृभक्तः स्वतातवाक्यकारिणः॥

आशैशवादपि   ईश्वरानुसंधित्सु  भगवद्दर्शनाभिलषितः।
कैशोरे सहसा दीक्षा-ग्रहणे सुतीव्राभिलाषोमानोत्थितः॥(२)

 

दीक्षार्थमधीर उत्कंठितचित्ते कालयापनः दैवात्‌ मनस्कामः पूर्णः।
शुभक्षणे श्रीप्रेमदास-सविधे आत्मसमर्पणं दीक्षा ग्रहणञ्च॥

श्रीसंतदासजीवनचरितपाठे  तत्पदानुगतस्य  मतिवर्द्धनम्‌।
आजीवन सनिष्ठया सश्रद्धया च निम्बार्ककुलानुशासनपालनम्‌॥(३)

 

स्वदेशे द्वारबङ्गे चिकित्साशास्त्राध्ययनरतः दुष्करविद्या अनायासलब्धः।
गुरुसम्मतिक्रमोच्चविद्यालाभार्थं विदेशगमनं दारपरिग्रह अधिगमनम्‌॥

विदेशे सुदीर्घाष्टदश-वत्सरान्‌ स्वनामधन्यचिकित्सकरूपेण कार्यरतः।
सर्वकर्मणि अतीप्रवीणः सदैव निरलससुकठिनपरिश्रमोऽभिरतः॥(४)

 

शास्त्रोक्तविध्यनुसारे स्वकर्तव्यकर्मानुष्ठानतत्परः गार्हस्थ्यधर्मपालकः।
विपुल यशोऽर्थगौरवप्रतिष्ठालब्धस्तं तथापि तत्सर्वं जलेपद्मपत्रमिव निर्लिप्तः॥

गुरुरेव इष्टं ज्ञात्वा यावज्जीवनं कायेन गिरा मनसा गुरुवाक्यानुसृतः।
निजचित्तवित्तादि गुरुपदे समर्पितं हृदिगुरुचरणांबुजध्यानरतश्च॥(५)

 

सुकठोरसंशितव्रतपालितः तीव्रवैराग्यसह तपश्चरणनिमज्जितः।
गुरुसान्निध्ये   सानन्दंप्रयागकुंभेस्नातः  अनेकतीर्थादिदृष्टश्च॥

गुरुसेवया अनन्यगुरुभक्त्या गुरोः तुष्टिसाधितः विरलदुर्लभवरप्राप्तः।
विदेशेऽपि स्वाध्याय मंत्रजपानुष्ठानयापितः अध्यात्मग्रंथप्रणीतः॥(६)

 

पूर्णमनस्कामः राजर्षिसंज्ञितः गुरोःप्रसादात्‌  गृहस्थाश्रमेऽपि ब्रह्मज्ञः।
ऐश्वर्यादिप्रपञ्चं  त्यक्त्वा भारते  प्रत्यागम्य  दारपरिवारपरिहारः॥

तृणीकृत्य जगत्‌सर्वं लस्करपुरस्थ स्वगुरुस्थाने वानप्रस्थाश्रमग्रहणम्‌।
बुद्धपूर्णिमातिथौ वृंदावने स्वगुरुविग्रहसम्मुखे संन्यासाश्रमग्रहणञ्च।(७)

 

काठियाबाबाश्रीश्रीकृष्णदास इति नाम ग्रहणं काष्ठकौपीनव्रतधारणम्‌।
बद्धजीवहितार्थाय सद्‌गुरुरूपीलीलाकृतःमंत्रदीक्षया निःश्रेयसमार्ग प्रदत्तः॥

महंतश्रीमहंतपदौविभूषितः  प्रहृष्टचित्ते  श्रीराधाकृष्णसेवापरायणः।
सर्वजीवहितेरतः शास्त्रतत्त्वप्रकाशकः स्वगुरुलीलाप्रचारे नितरामुत्सुकः॥(८)

 

साग्रहे सोत्साहे च प्रतिकुंभे साधुसेवाकृतः  सशिष्यतीर्थभ्रमणञ्च।
जन्मस्थाने जन्मालये अन्नक्षेत्रानुष्ठानं श्रीकाठियाबाबाश्रमसंस्थापनञ्च॥

श्रीश्रीकाठियाबाबाचित्रपटसह राजमहलनगरपरिक्रमाकृतः तथैव।
सभक्त्यागंगापूजनं च परंपवित्रपापहारीविष्णुयज्ञानुष्ठानपालनम्‌॥(९)

 

स्वशक्तिप्रभावे स्वाश्रितप्रणतजनार्तिहरः आस्तिक्यबुद्धिवर्द्धकः।
बालसुलभचरितंकृत्वा प्रियजनानंददायकः भक्ताधीनं कर्मकरः॥

सहर्षेण सलीलया स्वेच्छया पौषकृष्णानवमीतिथौ ब्रह्मलीनोऽभवत्‌।
इति  केशवदासेनकृतं  काठियाबाबाश्रीश्रीकृष्णदासलीलामृतम्‌॥(१०)

CONTINUE READING
Share this post
Come2theweb